A 397-16 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 397/16
Title: Raghuvaṃśa
Dimensions: 24.6 x 10.1 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/292
Remarks:
Reel No. A 397-16 Inventory No. 43887
Title Raghuvaṃśa
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Text Features sarga 4-5-6
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.5 x 10.0 cm
Folios 22
Lines per Folio 5–9
Foliation figures in the both margins of verso
Place of Deposit NAK
Accession No. 1\292
Manuscript Features
Variant hands
Marginal Title Raghuºº4-5-6 \ Raghuvamśa and rāma in the left and right margins of verso
Twice filmed.53,54,
misplaced
Excerpts
Beginning
sa hi sarvasya lokasya yuktadaṃḍatayā manaḥ ||
ādadenātiśītoṣṇo nabhasvāniva dakṣiṇaḥ || 8 ||
maṃdotkaṃṭhāḥ kṛtās tena guṇādhikatayā gurau ||
phalena sahakārasya puṣpodgama iva prajāḥ || 9 ||
nayavidbhir nave rājñi sadasac-copaśikṣitaṃ ||
pūrva evābhavat pakṣas tasmin nābhavad uttaraḥ || 10 || (fol. 33r1–4)
«Sub: colophon:»
|| iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāśakṛtau caturtha sargaḥ samāptaḥ ||
(fol. 42r3–4)
iti raghuvaṃśe paṃcamaḥ ssarga samāptaḥ || 5 || (fol. 52v5)
End
anena paryyāsayatāśruviṃndū muktāphalasthūlatamās taneṣu ||
pratyārpitāḥ śatruvilāsinīnām unmucyasūtreṇa vinaivahārā || 28 ||
nisargabhinnāsya mad ekasaṃstham asmiṃ dvayaśrīś ca saraśvatī ca ||
kāṃtyāgirāsūnṛtayāvayogyā tvam eva kalyāṇitayās tṛtīyāḥ || 29 || (fol. 54v5–8)
Microfilm Details
Reel No. A 397/16
Date of Filming 17-7-(19)72
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 16-10-2003
Bibliography