A 397-16 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/16
Title: Raghuvaṃśa
Dimensions: 24.6 x 10.1 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/292
Remarks:


Reel No. A 397-16 Inventory No. 43887

Title Raghuvaṃśa

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features sarga 4-5-6

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.5 x 10.0 cm

Folios 22

Lines per Folio 5–9

Foliation figures in the both margins of verso

Place of Deposit NAK

Accession No. 1\292

Manuscript Features

Variant hands

Marginal Title Raghuºº4-5-6 \ Raghuvamśa and rāma in the left and right margins of verso

Twice filmed.53,54,

misplaced

Excerpts

Beginning

sa hi sarvasya lokasya yuktadaṃḍatayā manaḥ ||

ādadenātiśītoṣṇo nabhasvāniva dakṣiṇaḥ || 8 ||

maṃdotkaṃṭhāḥ kṛtās tena guṇādhikatayā gurau ||

phalena sahakārasya puṣpodgama iva prajāḥ || 9 ||

nayavidbhir nave rājñi sadasac-copaśikṣitaṃ ||

pūrva evābhavat pakṣas tasmin nābhavad uttaraḥ || 10 || (fol. 33r1–4)

«Sub: colophon:»

|| iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāśakṛtau caturtha sargaḥ samāptaḥ ||

(fol. 42r3–4)

iti raghuvaṃśe paṃcamaḥ ssarga samāptaḥ || 5 || (fol. 52v5)

End

anena paryyāsayatāśruviṃndū muktāphalasthūlatamās taneṣu ||

pratyārpitāḥ śatruvilāsinīnām unmucyasūtreṇa vinaivahārā || 28 ||

nisargabhinnāsya mad ekasaṃstham asmiṃ dvayaśrīś ca saraśvatī ca ||

kāṃtyāgirāsūnṛtayāvayogyā tvam eva kalyāṇitayās tṛtīyāḥ || 29 || (fol. 54v5–8)

Microfilm Details

Reel No. A 397/16

Date of Filming 17-7-(19)72

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-10-2003

Bibliography